Original

यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः ।सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥ ६९ ॥

Segmented

यम् श्रुत्वा पुरुषः सम्यक् पूतो भवति पाप्मनः सर्वज्ञ-ताम् च लभते गतिम् अग्र्याम् च विन्दति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
पूतो पू pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
पाप्मनः पाप्मन् pos=n,g=m,c=5,n=s
सर्वज्ञ सर्वज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat