Original

सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् ।सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ।अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥ ६६ ॥

Segmented

सुरसा जनयत् नागान् राजन् कद्रूः च पन्नगान् सप्त पिण्डफलान् वृक्षान् अनला अपि व्यजायत अनलायाः शुकी पुत्री कद्र्वाः तु सुरसा सुता

Analysis

Word Lemma Parse
सुरसा सुरसा pos=n,g=f,c=1,n=s
जनयत् जनय् pos=v,p=3,n=s,l=lan
नागान् नाग pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
पिण्डफलान् पिण्डफल pos=n,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अनला अनला pos=n,g=f,c=1,n=s
अपि अपि pos=i
व्यजायत विजन् pos=v,p=3,n=s,l=lan
अनलायाः अनला pos=n,g=f,c=6,n=s
शुकी शुकी pos=n,g=f,c=1,n=s
पुत्री पुत्री pos=n,g=f,c=1,n=s
कद्र्वाः कद्रु pos=n,g=f,c=6,n=s
तु तु pos=i
सुरसा सुरसा pos=n,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s