Original

तथा दुहितरौ राजन्सुरभिर्वै व्यजायत ।रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ।रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥ ६५ ॥

Segmented

तथा दुहितरौ राजन् सुरभिः वै व्यजायत रोहिणीम् च एव भद्रम् ते गन्धर्वीम् च यशस्विनीम् रोहिण्याम् जज्ञिरे गावो गन्धर्व्याम् वाजिनः सुताः

Analysis

Word Lemma Parse
तथा तथा pos=i
दुहितरौ दुहितृ pos=n,g=f,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
सुरभिः सुरभि pos=n,g=f,c=1,n=s
वै वै pos=i
व्यजायत विजन् pos=v,p=3,n=s,l=lan
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गन्धर्वीम् गन्धर्वी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
रोहिण्याम् रोहिणी pos=n,g=f,c=7,n=s
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
गावो गो pos=n,g=,c=1,n=p
गन्धर्व्याम् गन्धर्वी pos=n,g=f,c=7,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
सुताः सू pos=va,g=m,c=1,n=p,f=part