Original

मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप ।दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥ ६४ ॥

Segmented

मातंग्याः तु अथ मातङ्गा अपत्यानि नर-अधिपैः दिशागजम् तु श्वेत-आख्यम् श्वेता जनयत् आशु-गम्

Analysis

Word Lemma Parse
मातंग्याः मातंगी pos=n,g=f,c=6,n=s
तु तु pos=i
अथ अथ pos=i
मातङ्गा मातंग pos=n,g=m,c=1,n=p
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
दिशागजम् दिशागज pos=n,g=m,c=2,n=s
तु तु pos=i
श्वेत श्वेत pos=n,comp=y
आख्यम् आख्या pos=n,g=m,c=2,n=s
श्वेता श्वेता pos=n,g=f,c=1,n=s
जनयत् जनय् pos=v,p=3,n=s,l=lan
आशु आशु pos=a,comp=y
गम् pos=a,g=m,c=2,n=s