Original

प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत ।द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥ ६३ ॥

Segmented

प्रजज्ञे तु अथ शार्दूली सिंहान् व्याघ्रान् च भारत द्वीपिन् च महाभाग सर्वान् एव न संशयः

Analysis

Word Lemma Parse
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
तु तु pos=i
अथ अथ pos=i
शार्दूली शार्दूली pos=n,g=f,c=1,n=s
सिंहान् सिंह pos=n,g=m,c=2,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
द्वीपिन् द्वीपिन् pos=n,g=m,c=2,n=p
pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s