Original

हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः ।गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥ ६२ ॥

Segmented

हर्याः च हरयो ऽपत्यम् वानराः च तरस्विनः गोलाङ्गूलान् च भद्रम् ते हर्याः पुत्रान् प्रचक्षते

Analysis

Word Lemma Parse
हर्याः हरी pos=n,g=f,c=6,n=s
pos=i
हरयो हरि pos=n,g=m,c=1,n=p
ऽपत्यम् अपत्य pos=n,g=n,c=1,n=s
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
गोलाङ्गूलान् गोलाङ्गूल pos=n,g=m,c=2,n=p
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हर्याः हरी pos=n,g=f,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat