Original

ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् ।ऐरावतः सुतस्तस्या देवनागो महागजः ॥ ६१ ॥

Segmented

ततस् तु ऐरावतम् नागम् जज्ञे भद्रमना सुतम् ऐरावतः सुतः तस्याः देव-नागः महा-गजः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
भद्रमना भद्रमनस् pos=n,g=f,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
ऐरावतः ऐरावत pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
देव देव pos=n,comp=y
नागः नाग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s