Original

अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज ।ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥ ६० ॥

Segmented

अपत्यम् तु मृगाः सर्वे मृग्या नर-वर-आत्मज ऋक्षाः च मृगमन्दायाः सृमराः चमराः अपि

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
तु तु pos=i
मृगाः मृग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृग्या मृगी pos=n,g=f,c=6,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
pos=i
मृगमन्दायाः मृगमन्दा pos=n,g=f,c=6,n=s
सृमराः सृमर pos=n,g=m,c=1,n=p
चमराः चमर pos=n,g=m,c=1,n=p
अपि अपि pos=i