Original

अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥ ६ ॥

Segmented

अत्रेः तु बहवः पुत्राः श्रूयन्ते मनुज-अधिपैः सर्वे वेद-विदः सिद्धाः शान्त-आत्मानः महा-ऋषयः

Analysis

Word Lemma Parse
अत्रेः अत्रि pos=n,g=m,c=6,n=s
तु तु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
शान्त शम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p