Original

मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च ।सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् ॥ ५९ ॥

Segmented

मातङ्गीम् अथ शार्दूलीम् श्वेताम् सुरभिम् एव च सर्व-लक्षण-सम्पन्नाम् सुरसाम् च यशस्विनीम्

Analysis

Word Lemma Parse
मातङ्गीम् मातंगी pos=n,g=f,c=2,n=s
अथ अथ pos=i
शार्दूलीम् शार्दूली pos=n,g=f,c=2,n=s
श्वेताम् श्वेता pos=n,g=f,c=2,n=s
सुरभिम् सुरभि pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
सुरसाम् सुरसा pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s