Original

नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाः ।मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥ ५८ ॥

Segmented

नव क्रोध-वशाः नारीः प्रजज्ञे अपि आत्म-सम्भवाः मृगीम् च मृगमन्दाम् च हरिम् भद्रमनाम् अपि

Analysis

Word Lemma Parse
नव नवन् pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=f,c=2,n=p
नारीः नारी pos=n,g=f,c=2,n=p
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
अपि अपि pos=i
आत्म आत्मन् pos=n,comp=y
सम्भवाः सम्भव pos=n,g=f,c=2,n=p
मृगीम् मृगी pos=n,g=f,c=2,n=s
pos=i
मृगमन्दाम् मृगमन्दा pos=n,g=f,c=2,n=s
pos=i
हरिम् हरी pos=n,g=f,c=2,n=s
भद्रमनाम् भद्रमनस् pos=n,g=f,c=2,n=s
अपि अपि pos=i