Original

धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥ ५६ ॥

Segmented

धृतराष्ट्री तु हंसान् च कलहंसान् च सर्वशः चक्रवाकान् च भद्रम् ते प्रजज्ञे सा तु भामिनी

Analysis

Word Lemma Parse
धृतराष्ट्री धृतराष्ट्री pos=n,g=f,c=1,n=s
तु तु pos=i
हंसान् हंस pos=n,g=m,c=2,n=p
pos=i
कलहंसान् कलहंस pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
चक्रवाकान् चक्रवाक pos=n,g=m,c=2,n=p
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s