Original

उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत ।भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥ ५५ ॥

Segmented

उलूकान् सुषुवे काकी श्येनी श्येनान् व्यजायत भासी भासान् अजनयद् गृध्रान् च एव जनाधिप

Analysis

Word Lemma Parse
उलूकान् उलूक pos=n,g=m,c=2,n=p
सुषुवे सू pos=v,p=3,n=s,l=lit
काकी काकी pos=n,g=f,c=1,n=s
श्येनी श्येनी pos=n,g=f,c=1,n=s
श्येनान् श्येन pos=n,g=m,c=2,n=p
व्यजायत विजन् pos=v,p=3,n=s,l=lan
भासी भासी pos=n,g=f,c=1,n=s
भासान् भास pos=n,g=m,c=2,n=p
अजनयद् जनय् pos=v,p=3,n=s,l=lan
गृध्रान् गृध्र pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s