Original

काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् ।ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥ ५४ ॥

Segmented

काकीम् श्येनीम् च भासीम् च धृतराष्ट्रीम् तथा शुकीम् ताम्रा तु सुषुवे देवी पञ्च एताः लोक-विश्रुताः

Analysis

Word Lemma Parse
काकीम् काकी pos=n,g=f,c=2,n=s
श्येनीम् श्येनी pos=n,g=f,c=2,n=s
pos=i
भासीम् भासी pos=n,g=f,c=2,n=s
pos=i
धृतराष्ट्रीम् धृतराष्ट्री pos=n,g=f,c=2,n=s
तथा तथा pos=i
शुकीम् शुकी pos=n,g=f,c=2,n=s
ताम्रा ताम्रा pos=n,g=f,c=1,n=s
तु तु pos=i
सुषुवे सू pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
एताः एतद् pos=n,g=f,c=1,n=p
लोक लोक pos=n,comp=y
विश्रुताः विश्रु pos=va,g=f,c=1,n=p,f=part