Original

तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः ।घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ।भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥ ५३ ॥

Segmented

तस्य अपि निरृतिः भार्या नैरृता येन राक्षसाः घोराः तस्याः त्रयः पुत्राः पाप-कर्म-रताः सदा भयो महाभयः च एव मृत्युः भूतान्तकः तथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
निरृतिः निरृति pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
नैरृता नैरृत pos=n,g=m,c=1,n=p
येन यद् pos=n,g=n,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
भयो भय pos=n,g=m,c=1,n=s
महाभयः महाभय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भूतान्तकः भूतान्तक pos=n,g=m,c=1,n=s
तथा तथा pos=i