Original

प्रजानामन्नकामानामन्योन्यपरिभक्षणात् ।अधर्मस्तत्र संजातः सर्वभूतविनाशनः ॥ ५२ ॥

Segmented

प्रजानाम् अन्न-कामानाम् अन्योन्य-परिभक्षणात् अधर्मः तत्र संजातः सर्व-भूत-विनाशनः

Analysis

Word Lemma Parse
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अन्न अन्न pos=n,comp=y
कामानाम् काम pos=n,g=f,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
परिभक्षणात् परिभक्षण pos=n,g=n,c=5,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
संजातः संजन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s