Original

वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत ।तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥ ५१ ॥

Segmented

वरुणस्य भार्या ज्येष्ठा तु शुक्राद् देवी व्यजायत तस्याः पुत्रम् बलम् विद्धि सुराम् च सुर-नन्दिनीम्

Analysis

Word Lemma Parse
वरुणस्य वरुण pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
तु तु pos=i
शुक्राद् शुक्र pos=n,g=m,c=5,n=s
देवी देवी pos=n,g=f,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
तस्याः तद् pos=n,g=f,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सुराम् सुरा pos=n,g=f,c=2,n=s
pos=i
सुर सुर pos=n,comp=y
नन्दिनीम् नन्दिनी pos=n,g=f,c=2,n=s