Original

तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा ।तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥ ५० ॥

Segmented

तयोः एव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा तस्याः तु मानसाः पुत्राः तुरगाः व्योम-चारिणः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
एव एव pos=i
स्वसा स्वसृ pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
पद्मगृहा पद्मगृहा pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
मानसाः मानस pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
व्योम व्योमन् pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p