Original

त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥ ५ ॥

Segmented

त्रयः तु अङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः बृहस्पतिः उतथ्यः च संवर्तः च धृत-व्रताः

Analysis

Word Lemma Parse
त्रयः त्रि pos=n,g=m,c=1,n=p
तु तु pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
सर्वत्र सर्वत्र pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उतथ्यः उतथ्य pos=n,g=m,c=1,n=s
pos=i
संवर्तः संवर्त pos=n,g=m,c=1,n=s
pos=i
धृत धृ pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p