Original

द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।लोके धाता विधाता च यौ स्थितौ मनुना सह ॥ ४९ ॥

Segmented

द्वौ पुत्रौ ब्रह्मणः तु अन्यौ ययोः तिष्ठति लक्षणम् लोके धाता विधाता च यौ स्थितौ मनुना सह

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
अन्यौ अन्य pos=n,g=m,c=1,n=d
ययोः यद् pos=n,g=m,c=6,n=d
तिष्ठति स्था pos=v,p=3,n=s,l=lat
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
यौ यद् pos=n,g=m,c=1,n=d
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
मनुना मनु pos=n,g=m,c=3,n=s
सह सह pos=i