Original

रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः ।सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥ ४७ ॥

Segmented

रामः तेषाम् जघन्यो ऽभूद् अजघन्यैः गुणैः युतः सर्व-शस्त्र-अस्त्र-कुशलः क्षत्रिय-अन्त-करः वशी

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
जघन्यो जघन्य pos=a,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अजघन्यैः अजघन्य pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s