Original

ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ।जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥ ४६ ॥

Segmented

ऋचीकः तस्य पुत्रः तु जमदग्निः ततस् ऽभवत् जमदग्नेः तु चत्वार आसन् पुत्रा महात्मनः

Analysis

Word Lemma Parse
ऋचीकः ऋचीक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
जमदग्नेः जमदग्नि pos=n,g=m,c=6,n=s
तु तु pos=i
चत्वार चतुर् pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s