Original

आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ।महातपा महातेजा बाल एव गुणैर्युतः ॥ ४५ ॥

Segmented

आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः और्वः तस्याम् समभवद् ऊरुम् भित्त्वा महा-यशाः महा-तपाः महा-तेजाः बाल एव गुणैः युतः

Analysis

Word Lemma Parse
आरुषी आरुषी pos=n,g=f,c=1,n=s
तु तु pos=i
मनोः मनु pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s
और्वः और्व pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s