Original

च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् ।यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥ ४४ ॥

Segmented

च्यवनम् दीप्त-तपसम् धर्म-आत्मानम् मनीषिणम् यः स रोषात् च्युतः गर्भान् मातुः मोक्षाय भारत

Analysis

Word Lemma Parse
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तपसम् तपस् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
गर्भान् गर्भ pos=n,g=m,c=5,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s