Original

तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे ।अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥ ४३ ॥

Segmented

तस्मिन् नियुक्ते विभुना योग-क्षेमाय भार्गवे अन्यम् उत्पादयामास पुत्रम् भृगुः अनिन्दितम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नियुक्ते नियुज् pos=va,g=m,c=7,n=s,f=part
विभुना विभु pos=a,g=m,c=3,n=s
योग योग pos=n,comp=y
क्षेमाय क्षेम pos=n,g=m,c=4,n=s
भार्गवे भार्गव pos=n,g=m,c=7,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
उत्पादयामास उत्पादय् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
अनिन्दितम् अनिन्दित pos=a,g=m,c=2,n=s