Original

योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः ।सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥ ४२ ॥

Segmented

योग-आचार्यः महाबुद्धिः दैत्यानाम् अभवद् गुरुः सुराणाम् च अपि मेधावी ब्रह्मचारी यत-व्रतः

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
महाबुद्धिः महाबुद्धि pos=a,g=m,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
गुरुः गुरु pos=n,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s