Original

त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये ।स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥ ४१ ॥

Segmented

त्रैलोक्य-प्राणयात्रा-अर्थे वर्ष-अवर्षे भय-अभये स्वयंभुवा नियुक्तः सन् भुवनम् परिधावति

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
प्राणयात्रा प्राणयात्रा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वर्ष वर्ष pos=n,comp=y
अवर्षे अवर्ष pos=n,g=n,c=7,n=s
भय भय pos=n,comp=y
अभये अभय pos=n,g=n,c=7,n=s
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
भुवनम् भुवन pos=n,g=n,c=2,n=s
परिधावति परिधाव् pos=v,p=3,n=s,l=lat