Original

ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ।भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥ ४० ॥

Segmented

ब्रह्मणो हृदयम् भित्त्वा निःसृतो भगवान् भृगुः भृगोः पुत्रः कविः विद्वाञ् शुक्रः कवि-सुतः ग्रहः

Analysis

Word Lemma Parse
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
शुक्रः शुक्र pos=n,g=m,c=1,n=s
कवि कवि pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s