Original

मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥ ४ ॥

Segmented

मरीचिः अङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः षड् एते ब्रह्मणः पुत्रा वीर्यवन्तो महा-ऋषयः

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p