Original

अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ।यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥ ३९ ॥

Segmented

अश्विभ्याम् गुह्यकान् विद्धि सर्व-औषध्यः तथा पशून् एष देव-गणः राजन् कीर्तितः ते ऽनुपूर्वशः यम् कीर्तयित्वा मनुजः सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
गुह्यकान् गुह्यक pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
औषध्यः औषधी pos=n,g=f,c=1,n=p
तथा तथा pos=i
पशून् पशु pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽनुपूर्वशः अनुपूर्वशस् pos=i
यम् यद् pos=n,g=m,c=2,n=s
कीर्तयित्वा कीर्तय् pos=vi
मनुजः मनुज pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat