Original

वैनतेयस्तु गरुडो बलवानरुणस्तथा ।बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥ ३८ ॥

Segmented

वैनतेयः तु गरुडो बलवान् अरुणः तथा बृहस्पतिः च भगवान् आदित्येषु एव गण्यते

Analysis

Word Lemma Parse
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
तु तु pos=i
गरुडो गरुड pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अरुणः अरुण pos=n,g=m,c=1,n=s
तथा तथा pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
आदित्येषु आदित्य pos=n,g=m,c=7,n=p
एव एव pos=i
गण्यते गणय् pos=v,p=3,n=s,l=lat