Original

रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥ ३७ ॥

Segmented

रुद्राणाम् अपरः पक्षः साध्यानाम् मरुताम् तथा वसूनाम् भार्गवम् विद्याद् विश्वेदेवान् तथा एव च

Analysis

Word Lemma Parse
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
अपरः अपर pos=n,g=m,c=1,n=s
पक्षः पक्ष pos=n,g=m,c=1,n=s
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
तथा तथा pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
विश्वेदेवान् विश्वेदेव pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i