Original

त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव ।अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥ ३६ ॥

Segmented

त्रयस्त्रिंशत इति एते देवाः तेषाम् अहम् तव अन्वयम् सम्प्रवक्ष्यामि पक्षैः च कुलतो गणान्

Analysis

Word Lemma Parse
त्रयस्त्रिंशत त्रयस्त्रिंशत् pos=n,g=f,c=1,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अन्वयम् अन्वय pos=n,g=m,c=2,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
पक्षैः पक्ष pos=n,g=m,c=3,n=p
pos=i
कुलतो कुल pos=n,g=n,c=5,n=s
गणान् गण pos=n,g=m,c=2,n=p