Original

द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥ ३५ ॥

Segmented

द्वादश एव अदितेः पुत्राः शक्र-मुख्याः नर-अधिपैः तेषाम् अवरजो विष्णुः यत्र लोकाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,g=n,c=1,n=s
एव एव pos=i
अदितेः अदिति pos=n,g=f,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अवरजो अवरज pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part