Original

त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥ ३४ ॥

Segmented

त्वाष्ट्री तु सवितुः भार्या वडवा-रूप-धारिणी असूयत महाभागा सा अन्तरिक्षे अश्विनौ उभौ

Analysis

Word Lemma Parse
त्वाष्ट्री त्वाष्ट्री pos=n,g=f,c=1,n=s
तु तु pos=i
सवितुः सवितृ pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
वडवा वडबा pos=n,comp=y
रूप रूप pos=n,comp=y
धारिणी धारिन् pos=a,g=f,c=1,n=s
असूयत सू pos=v,p=3,n=s,l=lan
महाभागा महाभाग pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d