Original

मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ ३३ ॥

Segmented

मरीचेः कश्यपः पुत्रः कश्यपस्य सुर-असुराः जज्ञिरे नृप-शार्दूल लोकानाम् प्रभवः तु सः

Analysis

Word Lemma Parse
मरीचेः मरीचि pos=n,g=m,c=5,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभवः प्रभव pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s