Original

कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥ ३२ ॥

Segmented

कामस्य तु रतिः भार्या शमस्य प्राप्तिः अङ्गना नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
कामस्य काम pos=n,g=m,c=6,n=s
तु तु pos=i
रतिः रति pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
शमस्य शम pos=n,g=m,c=6,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
नन्दी नन्दी pos=n,g=f,c=1,n=s
तु तु pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
हर्षस्य हर्ष pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part