Original

त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥ ३१ ॥

Segmented

त्रयः तस्य वराः पुत्राः सर्व-भूत-मनोहराः शमः कामः च हर्षः च तेजसा लोक-धारिणः

Analysis

Word Lemma Parse
त्रयः त्रि pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वराः वर pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मनोहराः मनोहर pos=a,g=m,c=1,n=p
शमः शम pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
लोक लोक pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p