Original

स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥ ३० ॥

Segmented

स्तनम् तु दक्षिणम् भित्त्वा ब्रह्मणो नर-विग्रहः निःसृतो भगवान् धर्मः सर्व-लोक-सुख-आवहः

Analysis

Word Lemma Parse
स्तनम् स्तन pos=n,g=m,c=2,n=s
तु तु pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s