Original

बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ।प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥ २६ ॥

Segmented

बृहस्पतेः तु भगिनी वर-स्त्री ब्रह्मचारिणी योग-सिद्धा जगत् सर्वम् असक्तम् विचरति उत प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह

Analysis

Word Lemma Parse
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
तु तु pos=i
भगिनी भगिनी pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
स्त्री स्त्री pos=n,g=f,c=1,n=s
ब्रह्मचारिणी ब्रह्मचारिन् pos=a,g=f,c=1,n=s
योग योग pos=n,comp=y
सिद्धा सिध् pos=va,g=f,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
असक्तम् असक्त pos=a,g=n,c=2,n=s
विचरति विचर् pos=v,p=3,n=s,l=lat
उत उत pos=i
प्रभासस्य प्रभास pos=n,g=m,c=6,n=s
तु तु pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वसूनाम् वसु pos=n,g=m,c=6,n=p
अष्टमस्य अष्टम pos=a,g=m,c=6,n=s
pos=i