Original

प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ।द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २५ ॥

Segmented

प्रत्यूषस्य विदुः पुत्रम् ऋषिम् नाम्ना अथ देवलम् द्वौ पुत्रौ देवलस्य अपि क्षमावन्तौ मनीषिणौ

Analysis

Word Lemma Parse
प्रत्यूषस्य प्रत्यूष pos=n,g=m,c=6,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अथ अथ pos=i
देवलम् देवल pos=n,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
देवलस्य देवल pos=n,g=m,c=6,n=s
अपि अपि pos=i
क्षमावन्तौ क्षमावत् pos=a,g=m,c=1,n=d
मनीषिणौ मनीषिन् pos=a,g=m,c=1,n=d