Original

अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः ।अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ २४ ॥

Segmented

अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः अविज्ञातगति च एव द्वौ पुत्रौ अनिलस्य तु

Analysis

Word Lemma Parse
अनिलस्य अनिल pos=n,g=m,c=6,n=s
शिवा शिवा pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुरोजवः पुरोजव pos=n,g=m,c=1,n=s
अविज्ञातगति अविज्ञातगति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अनिलस्य अनिल pos=n,g=m,c=6,n=s
तु तु pos=i