Original

तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः ।कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥ २३ ॥

Segmented

तस्य शाखो विशाखः च नैगम-ईशः च पृष्ठजः कृत्तिका-अभ्युपपत्त्याः च कार्त्तिकेय इति स्मृतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शाखो शाख pos=n,g=m,c=1,n=s
विशाखः विशाख pos=n,g=m,c=1,n=s
pos=i
नैगम नैगम pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
pos=i
पृष्ठजः पृष्ठज pos=n,g=m,c=1,n=s
कृत्तिका कृत्तिका pos=n,comp=y
अभ्युपपत्त्याः अभ्युपपत्ति pos=n,g=f,c=5,n=s
pos=i
कार्त्तिकेय कार्त्तिकेय pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part