Original

अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः ।अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥ २२ ॥

Segmented

अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तः तथा मुनिः अग्नेः पुत्रः कुमारः तु श्रीमाञ् शरवण-आलयः

Analysis

Word Lemma Parse
अह्नः अहर् pos=n,g=n,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
शान्तः शान्त pos=n,g=m,c=1,n=s
तथा तथा pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
तु तु pos=i
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शरवण शरवण pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s