Original

धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ २० ॥

Segmented

धरस्य पुत्रो द्रविणो हुतहव्यवहः तथा ध्रुवस्य पुत्रो भगवान् कालो लोक-प्रकालनः

Analysis

Word Lemma Parse
धरस्य धर pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
द्रविणो द्रविण pos=n,g=m,c=1,n=s
हुतहव्यवहः हुतहव्यवह pos=n,g=m,c=1,n=s
तथा तथा pos=i
ध्रुवस्य ध्रुव pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
प्रकालनः प्रकालन pos=a,g=m,c=1,n=s