Original

रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥ १९ ॥

Segmented

रतायाः च अपि अहः पुत्रः शाण्डिल्याः च हुताशनः प्रत्यूषः च प्रभासः च प्रभातायाः सुतौ स्मृतौ

Analysis

Word Lemma Parse
रतायाः रता pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अहः अहर् pos=n,g=n,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शाण्डिल्याः शाण्डिली pos=n,g=f,c=6,n=s
pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
प्रत्यूषः प्रत्यूष pos=n,g=m,c=1,n=s
pos=i
प्रभासः प्रभास pos=n,g=m,c=1,n=s
pos=i
प्रभातायाः प्रभाता pos=n,g=f,c=6,n=s
सुतौ सुत pos=n,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part