Original

धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥ १८ ॥

Segmented

धूम्रायाः च धरः पुत्रो ब्रह्म-विद्यः ध्रुवः तथा चन्द्रमाः तु मनस्विन्याः श्वसायाः श्वसनः तथा

Analysis

Word Lemma Parse
धूम्रायाः धूम्रा pos=n,g=f,c=6,n=s
pos=i
धरः धर pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
तथा तथा pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
तु तु pos=i
मनस्विन्याः मनस्विनी pos=n,g=f,c=6,n=s
श्वसायाः श्वसा pos=n,g=f,c=6,n=s
श्वसनः श्वसन pos=n,g=m,c=1,n=s
तथा तथा pos=i