Original

धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥ १७ ॥

Segmented

धरो ध्रुवः च सोमः च अहः च एव अनिलः ऽनलः प्रत्यूषः च प्रभासः च वसवो अष्टौ इति स्मृताः

Analysis

Word Lemma Parse
धरो धर pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s
प्रत्यूषः प्रत्यूष pos=n,g=m,c=1,n=s
pos=i
प्रभासः प्रभास pos=n,g=m,c=1,n=s
pos=i
वसवो वसु pos=n,g=m,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
इति इति pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part