Original

सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः ।कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ।सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥ १५ ॥

Segmented

सप्त-विंशति सोमस्य पत्न्यो लोके परिश्रुताः कालस्य नयने युक्ताः सोम-पत्नीः शुभ-व्रताः सर्वा नक्षत्र-योगिन् लोक-यात्रा-विधौ स्थिताः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
विंशति विंशति pos=n,g=n,c=1,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
पत्न्यो पत्नी pos=n,g=f,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
परिश्रुताः परिश्रु pos=va,g=f,c=1,n=p,f=part
कालस्य काल pos=n,g=m,c=6,n=s
नयने नयन pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
सोम सोम pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
शुभ शुभ pos=a,comp=y
व्रताः व्रत pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
नक्षत्र नक्षत्र pos=n,comp=y
योगिन् योगिन् pos=n,g=f,c=1,n=p
लोक लोक pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part