Original

बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥ १४ ॥

Segmented

बुद्धिः लज्जा मतिः च एव पत्न्यो धर्मस्य ता दश द्वाराणि एतानि धर्मस्य विहितानि स्वयंभुवा

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
लज्जा लज्जा pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पत्न्यो पत्नी pos=n,g=f,c=1,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ता तद् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
द्वाराणि द्वार pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
विहितानि विधा pos=va,g=n,c=1,n=p,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s